Anger • Part 2
Updated: Dec 13, 2021
While contemplating the objects of the senses, a person develops attachment for them, and from such attachment lust develops, and from lust anger arises.

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ ६२ ॥
dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate
Synonyms dhyāyataḥ — while contemplating; viṣayān — sense objects; puṁsaḥ — of a person; saṅgaḥ — attachment; teṣu — in the sense objects; upajāyate — develops; saṅgāt — from attachment; sañjāyate — develops; kāmaḥ — desire; kāmāt — from desire; krodhaḥ — anger; abhijāyate — becomes manifest.